Declension table of śipiviṣṭā

Deva

FeminineSingularDualPlural
Nominativeśipiviṣṭā śipiviṣṭe śipiviṣṭāḥ
Vocativeśipiviṣṭe śipiviṣṭe śipiviṣṭāḥ
Accusativeśipiviṣṭām śipiviṣṭe śipiviṣṭāḥ
Instrumentalśipiviṣṭayā śipiviṣṭābhyām śipiviṣṭābhiḥ
Dativeśipiviṣṭāyai śipiviṣṭābhyām śipiviṣṭābhyaḥ
Ablativeśipiviṣṭāyāḥ śipiviṣṭābhyām śipiviṣṭābhyaḥ
Genitiveśipiviṣṭāyāḥ śipiviṣṭayoḥ śipiviṣṭānām
Locativeśipiviṣṭāyām śipiviṣṭayoḥ śipiviṣṭāsu

Adverb -śipiviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria