Declension table of ?śipiviṣṭa

Deva

NeuterSingularDualPlural
Nominativeśipiviṣṭam śipiviṣṭe śipiviṣṭāni
Vocativeśipiviṣṭa śipiviṣṭe śipiviṣṭāni
Accusativeśipiviṣṭam śipiviṣṭe śipiviṣṭāni
Instrumentalśipiviṣṭena śipiviṣṭābhyām śipiviṣṭaiḥ
Dativeśipiviṣṭāya śipiviṣṭābhyām śipiviṣṭebhyaḥ
Ablativeśipiviṣṭāt śipiviṣṭābhyām śipiviṣṭebhyaḥ
Genitiveśipiviṣṭasya śipiviṣṭayoḥ śipiviṣṭānām
Locativeśipiviṣṭe śipiviṣṭayoḥ śipiviṣṭeṣu

Compound śipiviṣṭa -

Adverb -śipiviṣṭam -śipiviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria