Declension table of śipitā

Deva

FeminineSingularDualPlural
Nominativeśipitā śipite śipitāḥ
Vocativeśipite śipite śipitāḥ
Accusativeśipitām śipite śipitāḥ
Instrumentalśipitayā śipitābhyām śipitābhiḥ
Dativeśipitāyai śipitābhyām śipitābhyaḥ
Ablativeśipitāyāḥ śipitābhyām śipitābhyaḥ
Genitiveśipitāyāḥ śipitayoḥ śipitānām
Locativeśipitāyām śipitayoḥ śipitāsu

Adverb -śipitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria