Declension table of śipita

Deva

NeuterSingularDualPlural
Nominativeśipitam śipite śipitāni
Vocativeśipita śipite śipitāni
Accusativeśipitam śipite śipitāni
Instrumentalśipitena śipitābhyām śipitaiḥ
Dativeśipitāya śipitābhyām śipitebhyaḥ
Ablativeśipitāt śipitābhyām śipitebhyaḥ
Genitiveśipitasya śipitayoḥ śipitānām
Locativeśipite śipitayoḥ śipiteṣu

Compound śipita -

Adverb -śipitam -śipitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria