Declension table of ?śipi

Deva

MasculineSingularDualPlural
Nominativeśipiḥ śipī śipayaḥ
Vocativeśipe śipī śipayaḥ
Accusativeśipim śipī śipīn
Instrumentalśipinā śipibhyām śipibhiḥ
Dativeśipaye śipibhyām śipibhyaḥ
Ablativeśipeḥ śipibhyām śipibhyaḥ
Genitiveśipeḥ śipyoḥ śipīnām
Locativeśipau śipyoḥ śipiṣu

Compound śipi -

Adverb -śipi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria