Declension table of ?śiphāruha

Deva

MasculineSingularDualPlural
Nominativeśiphāruhaḥ śiphāruhau śiphāruhāḥ
Vocativeśiphāruha śiphāruhau śiphāruhāḥ
Accusativeśiphāruham śiphāruhau śiphāruhān
Instrumentalśiphāruheṇa śiphāruhābhyām śiphāruhaiḥ śiphāruhebhiḥ
Dativeśiphāruhāya śiphāruhābhyām śiphāruhebhyaḥ
Ablativeśiphāruhāt śiphāruhābhyām śiphāruhebhyaḥ
Genitiveśiphāruhasya śiphāruhayoḥ śiphāruhāṇām
Locativeśiphāruhe śiphāruhayoḥ śiphāruheṣu

Compound śiphāruha -

Adverb -śiphāruham -śiphāruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria