Declension table of śiphāka

Deva

MasculineSingularDualPlural
Nominativeśiphākaḥ śiphākau śiphākāḥ
Vocativeśiphāka śiphākau śiphākāḥ
Accusativeśiphākam śiphākau śiphākān
Instrumentalśiphākena śiphākābhyām śiphākaiḥ
Dativeśiphākāya śiphākābhyām śiphākebhyaḥ
Ablativeśiphākāt śiphākābhyām śiphākebhyaḥ
Genitiveśiphākasya śiphākayoḥ śiphākānām
Locativeśiphāke śiphākayoḥ śiphākeṣu

Compound śiphāka -

Adverb -śiphākam -śiphākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria