Declension table of śipha

Deva

MasculineSingularDualPlural
Nominativeśiphaḥ śiphau śiphāḥ
Vocativeśipha śiphau śiphāḥ
Accusativeśipham śiphau śiphān
Instrumentalśiphena śiphābhyām śiphaiḥ
Dativeśiphāya śiphābhyām śiphebhyaḥ
Ablativeśiphāt śiphābhyām śiphebhyaḥ
Genitiveśiphasya śiphayoḥ śiphānām
Locativeśiphe śiphayoḥ śipheṣu

Compound śipha -

Adverb -śipham -śiphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria