Declension table of śipaviṣṭa

Deva

MasculineSingularDualPlural
Nominativeśipaviṣṭaḥ śipaviṣṭau śipaviṣṭāḥ
Vocativeśipaviṣṭa śipaviṣṭau śipaviṣṭāḥ
Accusativeśipaviṣṭam śipaviṣṭau śipaviṣṭān
Instrumentalśipaviṣṭena śipaviṣṭābhyām śipaviṣṭaiḥ
Dativeśipaviṣṭāya śipaviṣṭābhyām śipaviṣṭebhyaḥ
Ablativeśipaviṣṭāt śipaviṣṭābhyām śipaviṣṭebhyaḥ
Genitiveśipaviṣṭasya śipaviṣṭayoḥ śipaviṣṭānām
Locativeśipaviṣṭe śipaviṣṭayoḥ śipaviṣṭeṣu

Compound śipaviṣṭa -

Adverb -śipaviṣṭam -śipaviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria