Declension table of śipāṭaka

Deva

MasculineSingularDualPlural
Nominativeśipāṭakaḥ śipāṭakau śipāṭakāḥ
Vocativeśipāṭaka śipāṭakau śipāṭakāḥ
Accusativeśipāṭakam śipāṭakau śipāṭakān
Instrumentalśipāṭakena śipāṭakābhyām śipāṭakaiḥ
Dativeśipāṭakāya śipāṭakābhyām śipāṭakebhyaḥ
Ablativeśipāṭakāt śipāṭakābhyām śipāṭakebhyaḥ
Genitiveśipāṭakasya śipāṭakayoḥ śipāṭakānām
Locativeśipāṭake śipāṭakayoḥ śipāṭakeṣu

Compound śipāṭaka -

Adverb -śipāṭakam -śipāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria