Declension table of śinivāsudeva

Deva

MasculineSingularDualPlural
Nominativeśinivāsudevaḥ śinivāsudevau śinivāsudevāḥ
Vocativeśinivāsudeva śinivāsudevau śinivāsudevāḥ
Accusativeśinivāsudevam śinivāsudevau śinivāsudevān
Instrumentalśinivāsudevena śinivāsudevābhyām śinivāsudevaiḥ
Dativeśinivāsudevāya śinivāsudevābhyām śinivāsudevebhyaḥ
Ablativeśinivāsudevāt śinivāsudevābhyām śinivāsudevebhyaḥ
Genitiveśinivāsudevasya śinivāsudevayoḥ śinivāsudevānām
Locativeśinivāsudeve śinivāsudevayoḥ śinivāsudeveṣu

Compound śinivāsudeva -

Adverb -śinivāsudevam -śinivāsudevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria