Declension table of ?śimīvatā

Deva

FeminineSingularDualPlural
Nominativeśimīvatā śimīvate śimīvatāḥ
Vocativeśimīvate śimīvate śimīvatāḥ
Accusativeśimīvatām śimīvate śimīvatāḥ
Instrumentalśimīvatayā śimīvatābhyām śimīvatābhiḥ
Dativeśimīvatāyai śimīvatābhyām śimīvatābhyaḥ
Ablativeśimīvatāyāḥ śimīvatābhyām śimīvatābhyaḥ
Genitiveśimīvatāyāḥ śimīvatayoḥ śimīvatānām
Locativeśimīvatāyām śimīvatayoḥ śimīvatāsu

Adverb -śimīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria