Declension table of ?śimīvat

Deva

MasculineSingularDualPlural
Nominativeśimīvān śimīvantau śimīvantaḥ
Vocativeśimīvan śimīvantau śimīvantaḥ
Accusativeśimīvantam śimīvantau śimīvataḥ
Instrumentalśimīvatā śimīvadbhyām śimīvadbhiḥ
Dativeśimīvate śimīvadbhyām śimīvadbhyaḥ
Ablativeśimīvataḥ śimīvadbhyām śimīvadbhyaḥ
Genitiveśimīvataḥ śimīvatoḥ śimīvatām
Locativeśimīvati śimīvatoḥ śimīvatsu

Compound śimīvat -

Adverb -śimīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria