Declension table of ?śimī

Deva

FeminineSingularDualPlural
Nominativeśimī śimyau śimyaḥ
Vocativeśimi śimyau śimyaḥ
Accusativeśimīm śimyau śimīḥ
Instrumentalśimyā śimībhyām śimībhiḥ
Dativeśimyai śimībhyām śimībhyaḥ
Ablativeśimyāḥ śimībhyām śimībhyaḥ
Genitiveśimyāḥ śimyoḥ śimīnām
Locativeśimyām śimyoḥ śimīṣu

Compound śimi - śimī -

Adverb -śimi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria