Declension table of śimidvatā

Deva

FeminineSingularDualPlural
Nominativeśimidvatā śimidvate śimidvatāḥ
Vocativeśimidvate śimidvate śimidvatāḥ
Accusativeśimidvatām śimidvate śimidvatāḥ
Instrumentalśimidvatayā śimidvatābhyām śimidvatābhiḥ
Dativeśimidvatāyai śimidvatābhyām śimidvatābhyaḥ
Ablativeśimidvatāyāḥ śimidvatābhyām śimidvatābhyaḥ
Genitiveśimidvatāyāḥ śimidvatayoḥ śimidvatānām
Locativeśimidvatāyām śimidvatayoḥ śimidvatāsu

Adverb -śimidvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria