Declension table of śimidvat

Deva

NeuterSingularDualPlural
Nominativeśimidvat śimidvantī śimidvatī śimidvanti
Vocativeśimidvat śimidvantī śimidvatī śimidvanti
Accusativeśimidvat śimidvantī śimidvatī śimidvanti
Instrumentalśimidvatā śimidvadbhyām śimidvadbhiḥ
Dativeśimidvate śimidvadbhyām śimidvadbhyaḥ
Ablativeśimidvataḥ śimidvadbhyām śimidvadbhyaḥ
Genitiveśimidvataḥ śimidvatoḥ śimidvatām
Locativeśimidvati śimidvatoḥ śimidvatsu

Adverb -śimidvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria