Declension table of ?śimidvat

Deva

MasculineSingularDualPlural
Nominativeśimidvān śimidvantau śimidvantaḥ
Vocativeśimidvan śimidvantau śimidvantaḥ
Accusativeśimidvantam śimidvantau śimidvataḥ
Instrumentalśimidvatā śimidvadbhyām śimidvadbhiḥ
Dativeśimidvate śimidvadbhyām śimidvadbhyaḥ
Ablativeśimidvataḥ śimidvadbhyām śimidvadbhyaḥ
Genitiveśimidvataḥ śimidvatoḥ śimidvatām
Locativeśimidvati śimidvatoḥ śimidvatsu

Compound śimidvat -

Adverb -śimidvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria