Declension table of ?śimbiparṇikā

Deva

FeminineSingularDualPlural
Nominativeśimbiparṇikā śimbiparṇike śimbiparṇikāḥ
Vocativeśimbiparṇike śimbiparṇike śimbiparṇikāḥ
Accusativeśimbiparṇikām śimbiparṇike śimbiparṇikāḥ
Instrumentalśimbiparṇikayā śimbiparṇikābhyām śimbiparṇikābhiḥ
Dativeśimbiparṇikāyai śimbiparṇikābhyām śimbiparṇikābhyaḥ
Ablativeśimbiparṇikāyāḥ śimbiparṇikābhyām śimbiparṇikābhyaḥ
Genitiveśimbiparṇikāyāḥ śimbiparṇikayoḥ śimbiparṇikānām
Locativeśimbiparṇikāyām śimbiparṇikayoḥ śimbiparṇikāsu

Adverb -śimbiparṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria