Declension table of śimbīdhānya

Deva

NeuterSingularDualPlural
Nominativeśimbīdhānyam śimbīdhānye śimbīdhānyāni
Vocativeśimbīdhānya śimbīdhānye śimbīdhānyāni
Accusativeśimbīdhānyam śimbīdhānye śimbīdhānyāni
Instrumentalśimbīdhānyena śimbīdhānyābhyām śimbīdhānyaiḥ
Dativeśimbīdhānyāya śimbīdhānyābhyām śimbīdhānyebhyaḥ
Ablativeśimbīdhānyāt śimbīdhānyābhyām śimbīdhānyebhyaḥ
Genitiveśimbīdhānyasya śimbīdhānyayoḥ śimbīdhānyānām
Locativeśimbīdhānye śimbīdhānyayoḥ śimbīdhānyeṣu

Compound śimbīdhānya -

Adverb -śimbīdhānyam -śimbīdhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria