Declension table of ?śimbāta

Deva

NeuterSingularDualPlural
Nominativeśimbātam śimbāte śimbātāni
Vocativeśimbāta śimbāte śimbātāni
Accusativeśimbātam śimbāte śimbātāni
Instrumentalśimbātena śimbātābhyām śimbātaiḥ
Dativeśimbātāya śimbātābhyām śimbātebhyaḥ
Ablativeśimbātāt śimbātābhyām śimbātebhyaḥ
Genitiveśimbātasya śimbātayoḥ śimbātānām
Locativeśimbāte śimbātayoḥ śimbāteṣu

Compound śimbāta -

Adverb -śimbātam -śimbātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria