Declension table of śimbāta

Deva

MasculineSingularDualPlural
Nominativeśimbātaḥ śimbātau śimbātāḥ
Vocativeśimbāta śimbātau śimbātāḥ
Accusativeśimbātam śimbātau śimbātān
Instrumentalśimbātena śimbātābhyām śimbātaiḥ
Dativeśimbātāya śimbātābhyām śimbātebhyaḥ
Ablativeśimbātāt śimbātābhyām śimbātebhyaḥ
Genitiveśimbātasya śimbātayoḥ śimbātānām
Locativeśimbāte śimbātayoḥ śimbāteṣu

Compound śimbāta -

Adverb -śimbātam -śimbātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria