Declension table of śima

Deva

MasculineSingularDualPlural
Nominativeśimaḥ śimau śimāḥ
Vocativeśima śimau śimāḥ
Accusativeśimam śimau śimān
Instrumentalśimena śimābhyām śimaiḥ
Dativeśimāya śimābhyām śimebhyaḥ
Ablativeśimāt śimābhyām śimebhyaḥ
Genitiveśimasya śimayoḥ śimānām
Locativeśime śimayoḥ śimeṣu

Compound śima -

Adverb -śimam -śimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria