Declension table of ?śima

Deva

MasculineSingularDualPlural
Nominativeśimaḥ śimau śimāḥ
Vocativeśima śimau śimāḥ
Accusativeśimam śimau śimān
Instrumentalśimena śimābhyām śimaiḥ śimebhiḥ
Dativeśimāya śimābhyām śimebhyaḥ
Ablativeśimāt śimābhyām śimebhyaḥ
Genitiveśimasya śimayoḥ śimānām
Locativeśime śimayoḥ śimeṣu

Compound śima -

Adverb -śimam -śimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria