Declension table of śilpiśāla

Deva

NeuterSingularDualPlural
Nominativeśilpiśālam śilpiśāle śilpiśālāni
Vocativeśilpiśāla śilpiśāle śilpiśālāni
Accusativeśilpiśālam śilpiśāle śilpiśālāni
Instrumentalśilpiśālena śilpiśālābhyām śilpiśālaiḥ
Dativeśilpiśālāya śilpiśālābhyām śilpiśālebhyaḥ
Ablativeśilpiśālāt śilpiśālābhyām śilpiśālebhyaḥ
Genitiveśilpiśālasya śilpiśālayoḥ śilpiśālānām
Locativeśilpiśāle śilpiśālayoḥ śilpiśāleṣu

Compound śilpiśāla -

Adverb -śilpiśālam -śilpiśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria