Declension table of ?śilpikarman

Deva

NeuterSingularDualPlural
Nominativeśilpikarma śilpikarmaṇī śilpikarmāṇi
Vocativeśilpikarman śilpikarma śilpikarmaṇī śilpikarmāṇi
Accusativeśilpikarma śilpikarmaṇī śilpikarmāṇi
Instrumentalśilpikarmaṇā śilpikarmabhyām śilpikarmabhiḥ
Dativeśilpikarmaṇe śilpikarmabhyām śilpikarmabhyaḥ
Ablativeśilpikarmaṇaḥ śilpikarmabhyām śilpikarmabhyaḥ
Genitiveśilpikarmaṇaḥ śilpikarmaṇoḥ śilpikarmaṇām
Locativeśilpikarmaṇi śilpikarmaṇoḥ śilpikarmasu

Compound śilpikarma -

Adverb -śilpikarma -śilpikarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria