Declension table of śilpika

Deva

NeuterSingularDualPlural
Nominativeśilpikam śilpike śilpikāni
Vocativeśilpika śilpike śilpikāni
Accusativeśilpikam śilpike śilpikāni
Instrumentalśilpikena śilpikābhyām śilpikaiḥ
Dativeśilpikāya śilpikābhyām śilpikebhyaḥ
Ablativeśilpikāt śilpikābhyām śilpikebhyaḥ
Genitiveśilpikasya śilpikayoḥ śilpikānām
Locativeśilpike śilpikayoḥ śilpikeṣu

Compound śilpika -

Adverb -śilpikam -śilpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria