Declension table of śilpika

Deva

MasculineSingularDualPlural
Nominativeśilpikaḥ śilpikau śilpikāḥ
Vocativeśilpika śilpikau śilpikāḥ
Accusativeśilpikam śilpikau śilpikān
Instrumentalśilpikena śilpikābhyām śilpikaiḥ
Dativeśilpikāya śilpikābhyām śilpikebhyaḥ
Ablativeśilpikāt śilpikābhyām śilpikebhyaḥ
Genitiveśilpikasya śilpikayoḥ śilpikānām
Locativeśilpike śilpikayoḥ śilpikeṣu

Compound śilpika -

Adverb -śilpikam -śilpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria