Declension table of śilpijana

Deva

MasculineSingularDualPlural
Nominativeśilpijanaḥ śilpijanau śilpijanāḥ
Vocativeśilpijana śilpijanau śilpijanāḥ
Accusativeśilpijanam śilpijanau śilpijanān
Instrumentalśilpijanena śilpijanābhyām śilpijanaiḥ
Dativeśilpijanāya śilpijanābhyām śilpijanebhyaḥ
Ablativeśilpijanāt śilpijanābhyām śilpijanebhyaḥ
Genitiveśilpijanasya śilpijanayoḥ śilpijanānām
Locativeśilpijane śilpijanayoḥ śilpijaneṣu

Compound śilpijana -

Adverb -śilpijanam -śilpijanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria