Declension table of śilpī

Deva

FeminineSingularDualPlural
Nominativeśilpī śilpyau śilpyaḥ
Vocativeśilpi śilpyau śilpyaḥ
Accusativeśilpīm śilpyau śilpīḥ
Instrumentalśilpyā śilpībhyām śilpībhiḥ
Dativeśilpyai śilpībhyām śilpībhyaḥ
Ablativeśilpyāḥ śilpībhyām śilpībhyaḥ
Genitiveśilpyāḥ śilpyoḥ śilpīnām
Locativeśilpyām śilpyoḥ śilpīṣu

Compound śilpi - śilpī -

Adverb -śilpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria