Declension table of ?śilpavidhānadṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeśilpavidhānadṛṣṭam śilpavidhānadṛṣṭe śilpavidhānadṛṣṭāni
Vocativeśilpavidhānadṛṣṭa śilpavidhānadṛṣṭe śilpavidhānadṛṣṭāni
Accusativeśilpavidhānadṛṣṭam śilpavidhānadṛṣṭe śilpavidhānadṛṣṭāni
Instrumentalśilpavidhānadṛṣṭena śilpavidhānadṛṣṭābhyām śilpavidhānadṛṣṭaiḥ
Dativeśilpavidhānadṛṣṭāya śilpavidhānadṛṣṭābhyām śilpavidhānadṛṣṭebhyaḥ
Ablativeśilpavidhānadṛṣṭāt śilpavidhānadṛṣṭābhyām śilpavidhānadṛṣṭebhyaḥ
Genitiveśilpavidhānadṛṣṭasya śilpavidhānadṛṣṭayoḥ śilpavidhānadṛṣṭānām
Locativeśilpavidhānadṛṣṭe śilpavidhānadṛṣṭayoḥ śilpavidhānadṛṣṭeṣu

Compound śilpavidhānadṛṣṭa -

Adverb -śilpavidhānadṛṣṭam -śilpavidhānadṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria