Declension table of ?śilpavat

Deva

MasculineSingularDualPlural
Nominativeśilpavān śilpavantau śilpavantaḥ
Vocativeśilpavan śilpavantau śilpavantaḥ
Accusativeśilpavantam śilpavantau śilpavataḥ
Instrumentalśilpavatā śilpavadbhyām śilpavadbhiḥ
Dativeśilpavate śilpavadbhyām śilpavadbhyaḥ
Ablativeśilpavataḥ śilpavadbhyām śilpavadbhyaḥ
Genitiveśilpavataḥ śilpavatoḥ śilpavatām
Locativeśilpavati śilpavatoḥ śilpavatsu

Compound śilpavat -

Adverb -śilpavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria