Declension table of śilpaprajāpati

Deva

MasculineSingularDualPlural
Nominativeśilpaprajāpatiḥ śilpaprajāpatī śilpaprajāpatayaḥ
Vocativeśilpaprajāpate śilpaprajāpatī śilpaprajāpatayaḥ
Accusativeśilpaprajāpatim śilpaprajāpatī śilpaprajāpatīn
Instrumentalśilpaprajāpatinā śilpaprajāpatibhyām śilpaprajāpatibhiḥ
Dativeśilpaprajāpataye śilpaprajāpatibhyām śilpaprajāpatibhyaḥ
Ablativeśilpaprajāpateḥ śilpaprajāpatibhyām śilpaprajāpatibhyaḥ
Genitiveśilpaprajāpateḥ śilpaprajāpatyoḥ śilpaprajāpatīnām
Locativeśilpaprajāpatau śilpaprajāpatyoḥ śilpaprajāpatiṣu

Compound śilpaprajāpati -

Adverb -śilpaprajāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria