Declension table of ?śilpakarman

Deva

NeuterSingularDualPlural
Nominativeśilpakarma śilpakarmaṇī śilpakarmāṇi
Vocativeśilpakarman śilpakarma śilpakarmaṇī śilpakarmāṇi
Accusativeśilpakarma śilpakarmaṇī śilpakarmāṇi
Instrumentalśilpakarmaṇā śilpakarmabhyām śilpakarmabhiḥ
Dativeśilpakarmaṇe śilpakarmabhyām śilpakarmabhyaḥ
Ablativeśilpakarmaṇaḥ śilpakarmabhyām śilpakarmabhyaḥ
Genitiveśilpakarmaṇaḥ śilpakarmaṇoḥ śilpakarmaṇām
Locativeśilpakarmaṇi śilpakarmaṇoḥ śilpakarmasu

Compound śilpakarma -

Adverb -śilpakarma -śilpakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria