Declension table of ?śilpakalādīpikā

Deva

FeminineSingularDualPlural
Nominativeśilpakalādīpikā śilpakalādīpike śilpakalādīpikāḥ
Vocativeśilpakalādīpike śilpakalādīpike śilpakalādīpikāḥ
Accusativeśilpakalādīpikām śilpakalādīpike śilpakalādīpikāḥ
Instrumentalśilpakalādīpikayā śilpakalādīpikābhyām śilpakalādīpikābhiḥ
Dativeśilpakalādīpikāyai śilpakalādīpikābhyām śilpakalādīpikābhyaḥ
Ablativeśilpakalādīpikāyāḥ śilpakalādīpikābhyām śilpakalādīpikābhyaḥ
Genitiveśilpakalādīpikāyāḥ śilpakalādīpikayoḥ śilpakalādīpikānām
Locativeśilpakalādīpikāyām śilpakalādīpikayoḥ śilpakalādīpikāsu

Adverb -śilpakalādīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria