Declension table of śilpakārin

Deva

MasculineSingularDualPlural
Nominativeśilpakārī śilpakāriṇau śilpakāriṇaḥ
Vocativeśilpakārin śilpakāriṇau śilpakāriṇaḥ
Accusativeśilpakāriṇam śilpakāriṇau śilpakāriṇaḥ
Instrumentalśilpakāriṇā śilpakāribhyām śilpakāribhiḥ
Dativeśilpakāriṇe śilpakāribhyām śilpakāribhyaḥ
Ablativeśilpakāriṇaḥ śilpakāribhyām śilpakāribhyaḥ
Genitiveśilpakāriṇaḥ śilpakāriṇoḥ śilpakāriṇām
Locativeśilpakāriṇi śilpakāriṇoḥ śilpakāriṣu

Compound śilpakāri -

Adverb -śilpakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria