Declension table of ?śilpakāriṇī

Deva

FeminineSingularDualPlural
Nominativeśilpakāriṇī śilpakāriṇyau śilpakāriṇyaḥ
Vocativeśilpakāriṇi śilpakāriṇyau śilpakāriṇyaḥ
Accusativeśilpakāriṇīm śilpakāriṇyau śilpakāriṇīḥ
Instrumentalśilpakāriṇyā śilpakāriṇībhyām śilpakāriṇībhiḥ
Dativeśilpakāriṇyai śilpakāriṇībhyām śilpakāriṇībhyaḥ
Ablativeśilpakāriṇyāḥ śilpakāriṇībhyām śilpakāriṇībhyaḥ
Genitiveśilpakāriṇyāḥ śilpakāriṇyoḥ śilpakāriṇīnām
Locativeśilpakāriṇyām śilpakāriṇyoḥ śilpakāriṇīṣu

Compound śilpakāriṇi - śilpakāriṇī -

Adverb -śilpakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria