Declension table of ?śilpaka

Deva

NeuterSingularDualPlural
Nominativeśilpakam śilpake śilpakāni
Vocativeśilpaka śilpake śilpakāni
Accusativeśilpakam śilpake śilpakāni
Instrumentalśilpakena śilpakābhyām śilpakaiḥ
Dativeśilpakāya śilpakābhyām śilpakebhyaḥ
Ablativeśilpakāt śilpakābhyām śilpakebhyaḥ
Genitiveśilpakasya śilpakayoḥ śilpakānām
Locativeśilpake śilpakayoḥ śilpakeṣu

Compound śilpaka -

Adverb -śilpakam -śilpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria