Declension table of ?śilpajīvinī

Deva

FeminineSingularDualPlural
Nominativeśilpajīvinī śilpajīvinyau śilpajīvinyaḥ
Vocativeśilpajīvini śilpajīvinyau śilpajīvinyaḥ
Accusativeśilpajīvinīm śilpajīvinyau śilpajīvinīḥ
Instrumentalśilpajīvinyā śilpajīvinībhyām śilpajīvinībhiḥ
Dativeśilpajīvinyai śilpajīvinībhyām śilpajīvinībhyaḥ
Ablativeśilpajīvinyāḥ śilpajīvinībhyām śilpajīvinībhyaḥ
Genitiveśilpajīvinyāḥ śilpajīvinyoḥ śilpajīvinīnām
Locativeśilpajīvinyām śilpajīvinyoḥ śilpajīvinīṣu

Compound śilpajīvini - śilpajīvinī -

Adverb -śilpajīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria