Declension table of śilpajīvikā

Deva

FeminineSingularDualPlural
Nominativeśilpajīvikā śilpajīvike śilpajīvikāḥ
Vocativeśilpajīvike śilpajīvike śilpajīvikāḥ
Accusativeśilpajīvikām śilpajīvike śilpajīvikāḥ
Instrumentalśilpajīvikayā śilpajīvikābhyām śilpajīvikābhiḥ
Dativeśilpajīvikāyai śilpajīvikābhyām śilpajīvikābhyaḥ
Ablativeśilpajīvikāyāḥ śilpajīvikābhyām śilpajīvikābhyaḥ
Genitiveśilpajīvikāyāḥ śilpajīvikayoḥ śilpajīvikānām
Locativeśilpajīvikāyām śilpajīvikayoḥ śilpajīvikāsu

Adverb -śilpajīvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria