Declension table of ?śilpagṛha

Deva

NeuterSingularDualPlural
Nominativeśilpagṛham śilpagṛhe śilpagṛhāṇi
Vocativeśilpagṛha śilpagṛhe śilpagṛhāṇi
Accusativeśilpagṛham śilpagṛhe śilpagṛhāṇi
Instrumentalśilpagṛheṇa śilpagṛhābhyām śilpagṛhaiḥ
Dativeśilpagṛhāya śilpagṛhābhyām śilpagṛhebhyaḥ
Ablativeśilpagṛhāt śilpagṛhābhyām śilpagṛhebhyaḥ
Genitiveśilpagṛhasya śilpagṛhayoḥ śilpagṛhāṇām
Locativeśilpagṛhe śilpagṛhayoḥ śilpagṛheṣu

Compound śilpagṛha -

Adverb -śilpagṛham -śilpagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria