Declension table of śilpālaya

Deva

MasculineSingularDualPlural
Nominativeśilpālayaḥ śilpālayau śilpālayāḥ
Vocativeśilpālaya śilpālayau śilpālayāḥ
Accusativeśilpālayam śilpālayau śilpālayān
Instrumentalśilpālayena śilpālayābhyām śilpālayaiḥ
Dativeśilpālayāya śilpālayābhyām śilpālayebhyaḥ
Ablativeśilpālayāt śilpālayābhyām śilpālayebhyaḥ
Genitiveśilpālayasya śilpālayayoḥ śilpālayānām
Locativeśilpālaye śilpālayayoḥ śilpālayeṣu

Compound śilpālaya -

Adverb -śilpālayam -śilpālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria