Declension table of śilika

Deva

MasculineSingularDualPlural
Nominativeśilikaḥ śilikau śilikāḥ
Vocativeśilika śilikau śilikāḥ
Accusativeśilikam śilikau śilikān
Instrumentalśilikena śilikābhyām śilikaiḥ
Dativeśilikāya śilikābhyām śilikebhyaḥ
Ablativeśilikāt śilikābhyām śilikebhyaḥ
Genitiveśilikasya śilikayoḥ śilikānām
Locativeśilike śilikayoḥ śilikeṣu

Compound śilika -

Adverb -śilikam -śilikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria