Declension table of ?śilīpada

Deva

MasculineSingularDualPlural
Nominativeśilīpadaḥ śilīpadau śilīpadāḥ
Vocativeśilīpada śilīpadau śilīpadāḥ
Accusativeśilīpadam śilīpadau śilīpadān
Instrumentalśilīpadena śilīpadābhyām śilīpadaiḥ śilīpadebhiḥ
Dativeśilīpadāya śilīpadābhyām śilīpadebhyaḥ
Ablativeśilīpadāt śilīpadābhyām śilīpadebhyaḥ
Genitiveśilīpadasya śilīpadayoḥ śilīpadānām
Locativeśilīpade śilīpadayoḥ śilīpadeṣu

Compound śilīpada -

Adverb -śilīpadam -śilīpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria