Declension table of ?śilīpṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativeśilīpṛṣṭhā śilīpṛṣṭhe śilīpṛṣṭhāḥ
Vocativeśilīpṛṣṭhe śilīpṛṣṭhe śilīpṛṣṭhāḥ
Accusativeśilīpṛṣṭhām śilīpṛṣṭhe śilīpṛṣṭhāḥ
Instrumentalśilīpṛṣṭhayā śilīpṛṣṭhābhyām śilīpṛṣṭhābhiḥ
Dativeśilīpṛṣṭhāyai śilīpṛṣṭhābhyām śilīpṛṣṭhābhyaḥ
Ablativeśilīpṛṣṭhāyāḥ śilīpṛṣṭhābhyām śilīpṛṣṭhābhyaḥ
Genitiveśilīpṛṣṭhāyāḥ śilīpṛṣṭhayoḥ śilīpṛṣṭhānām
Locativeśilīpṛṣṭhāyām śilīpṛṣṭhayoḥ śilīpṛṣṭhāsu

Adverb -śilīpṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria