Declension table of śilīpṛṣṭha

Deva

NeuterSingularDualPlural
Nominativeśilīpṛṣṭham śilīpṛṣṭhe śilīpṛṣṭhāni
Vocativeśilīpṛṣṭha śilīpṛṣṭhe śilīpṛṣṭhāni
Accusativeśilīpṛṣṭham śilīpṛṣṭhe śilīpṛṣṭhāni
Instrumentalśilīpṛṣṭhena śilīpṛṣṭhābhyām śilīpṛṣṭhaiḥ
Dativeśilīpṛṣṭhāya śilīpṛṣṭhābhyām śilīpṛṣṭhebhyaḥ
Ablativeśilīpṛṣṭhāt śilīpṛṣṭhābhyām śilīpṛṣṭhebhyaḥ
Genitiveśilīpṛṣṭhasya śilīpṛṣṭhayoḥ śilīpṛṣṭhānām
Locativeśilīpṛṣṭhe śilīpṛṣṭhayoḥ śilīpṛṣṭheṣu

Compound śilīpṛṣṭha -

Adverb -śilīpṛṣṭham -śilīpṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria