Declension table of ?śilīndhraka

Deva

NeuterSingularDualPlural
Nominativeśilīndhrakam śilīndhrake śilīndhrakāṇi
Vocativeśilīndhraka śilīndhrake śilīndhrakāṇi
Accusativeśilīndhrakam śilīndhrake śilīndhrakāṇi
Instrumentalśilīndhrakeṇa śilīndhrakābhyām śilīndhrakaiḥ
Dativeśilīndhrakāya śilīndhrakābhyām śilīndhrakebhyaḥ
Ablativeśilīndhrakāt śilīndhrakābhyām śilīndhrakebhyaḥ
Genitiveśilīndhrakasya śilīndhrakayoḥ śilīndhrakāṇām
Locativeśilīndhrake śilīndhrakayoḥ śilīndhrakeṣu

Compound śilīndhraka -

Adverb -śilīndhrakam -śilīndhrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria