Declension table of ?śilīmukhā

Deva

FeminineSingularDualPlural
Nominativeśilīmukhā śilīmukhe śilīmukhāḥ
Vocativeśilīmukhe śilīmukhe śilīmukhāḥ
Accusativeśilīmukhām śilīmukhe śilīmukhāḥ
Instrumentalśilīmukhayā śilīmukhābhyām śilīmukhābhiḥ
Dativeśilīmukhāyai śilīmukhābhyām śilīmukhābhyaḥ
Ablativeśilīmukhāyāḥ śilīmukhābhyām śilīmukhābhyaḥ
Genitiveśilīmukhāyāḥ śilīmukhayoḥ śilīmukhānām
Locativeśilīmukhāyām śilīmukhayoḥ śilīmukhāsu

Adverb -śilīmukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria