Declension table of ?śilībhūtā

Deva

FeminineSingularDualPlural
Nominativeśilībhūtā śilībhūte śilībhūtāḥ
Vocativeśilībhūte śilībhūte śilībhūtāḥ
Accusativeśilībhūtām śilībhūte śilībhūtāḥ
Instrumentalśilībhūtayā śilībhūtābhyām śilībhūtābhiḥ
Dativeśilībhūtāyai śilībhūtābhyām śilībhūtābhyaḥ
Ablativeśilībhūtāyāḥ śilībhūtābhyām śilībhūtābhyaḥ
Genitiveśilībhūtāyāḥ śilībhūtayoḥ śilībhūtānām
Locativeśilībhūtāyām śilībhūtayoḥ śilībhūtāsu

Adverb -śilībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria