Declension table of ?śilībhūta

Deva

NeuterSingularDualPlural
Nominativeśilībhūtam śilībhūte śilībhūtāni
Vocativeśilībhūta śilībhūte śilībhūtāni
Accusativeśilībhūtam śilībhūte śilībhūtāni
Instrumentalśilībhūtena śilībhūtābhyām śilībhūtaiḥ
Dativeśilībhūtāya śilībhūtābhyām śilībhūtebhyaḥ
Ablativeśilībhūtāt śilībhūtābhyām śilībhūtebhyaḥ
Genitiveśilībhūtasya śilībhūtayoḥ śilībhūtānām
Locativeśilībhūte śilībhūtayoḥ śilībhūteṣu

Compound śilībhūta -

Adverb -śilībhūtam -śilībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria