Declension table of ?śilībhūta

Deva

MasculineSingularDualPlural
Nominativeśilībhūtaḥ śilībhūtau śilībhūtāḥ
Vocativeśilībhūta śilībhūtau śilībhūtāḥ
Accusativeśilībhūtam śilībhūtau śilībhūtān
Instrumentalśilībhūtena śilībhūtābhyām śilībhūtaiḥ śilībhūtebhiḥ
Dativeśilībhūtāya śilībhūtābhyām śilībhūtebhyaḥ
Ablativeśilībhūtāt śilībhūtābhyām śilībhūtebhyaḥ
Genitiveśilībhūtasya śilībhūtayoḥ śilībhūtānām
Locativeśilībhūte śilībhūtayoḥ śilībhūteṣu

Compound śilībhūta -

Adverb -śilībhūtam -śilībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria