Declension table of ?śili

Deva

MasculineSingularDualPlural
Nominativeśiliḥ śilī śilayaḥ
Vocativeśile śilī śilayaḥ
Accusativeśilim śilī śilīn
Instrumentalśilinā śilibhyām śilibhiḥ
Dativeśilaye śilibhyām śilibhyaḥ
Ablativeśileḥ śilibhyām śilibhyaḥ
Genitiveśileḥ śilyoḥ śilīnām
Locativeśilau śilyoḥ śiliṣu

Compound śili -

Adverb -śili

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria